A 623-15 Yajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 623/15
Title: Yajñavidhi
Dimensions: 27.4 x 10.9 cm x 122 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/483
Remarks: A 1246/9


Reel No. A 623-15 Inventory No. 82511

Title #Vivāhayajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Complete

Size 27.4 x 10.9 cm

Folios 122

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/483

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyai namaḥ ||

atha yajñārambhavidhi liṣyate ||     ||

yajamā(2)na puṣpabhājana || adyādi || vākya ||

yajamānasya amukasya vivāho(3)ddeśa yajñārambhanimityarthaṃ kartuṃ puṣpabhājanaṃ samarppayāmiḥ ||     ||(fol. 1v1–3)

«Extracts:»

sūrryāntā sādhu putrī kulajuvatijanā jātidoṣo vinā(4)śaṃ |

lokānāṃ bhaktābhājā prabhavantu vipulāḥ bhaktireṣā śivāstu || (5)

asmad rādhipati(!) śrīśrī⟪amulamalla⟫[[jayabhūpatīndrammalla]]devasya khaḍgasiddhir astu ||

ya(6)jamānasya amuka yajñanimityārthena yathā śāstrokta phalavara(116v1)dāyino bhavantu || (fol. 116r3–116v1)

End

sagon ||

oṃ dadhikrāpno akāriṣaṃ (6) jiṣṇoraścasya vvājinaḥ | 

surabhino muṣākaranpraṇa āyu (.)ṣi(121v1)ya    ||    ||

oṃ asuraghnam indrasaghaṃ samatsuvṛhadya śonāvami vāru hema (2) |

aṃho mucamāṃ girasaṃgayaṃ vasvastya treyaṃ manasā catārkṣyaṃ prayata(3)pāṇiḥ śaranaṃ prapadya svastisaṃvādeṣv abhayaṃ no'stuḥ ||     ||

sākṣi thā(4)ya || jajamānena || thvate cāpūjā vidhiḥ ||     || ۞||     || (fol. 121r6–121v4)

Colophon

« Some aitihāsika ghaṭanāvalī written in second hand:»

saṃ 833 kā va 1 śrīśrī sāhebajuyā hṅapā ihi yāṅā || (6)

saṃ 840 caitra sudi 10 kaṃnyādāna yāṅā dathu patakayā || (7)

saṃ 840 śrīcandramalla thākulayā ihi yāṅā || (8)

saṃ 840 śrīśrīsāhebajuyā rithe ihi yāṅā || (9)

saṃ 840 śrīśrījaya raṇajit malladevasa ihi yāṅā || phālguṇa sudi 10 (fol.122v1)

saṃ 841 vaiśākha va 10 śrīrāmama thākurayā ihi yāṅā || (2)

saṃ 870 caitra vadi 12 śrīśrī sāhebajujuyā prathama ihi yāṅā || (fol. 122r5–122v2)

Microfilm Details

Reel No. A 623/15

Date of Filming 09-091973

Exposures 127

Used Copy Kathmandu

Type of Film positive

Catalogued by KM/KT

Date 21-05-2007

Bibliography